प्रसिद्ध वेदवाक्य
प्रसिद्ध वेदवाक्य प्रज्ञानं ब्रह्म - ऐतरेयोपनिषद् अहं ब्रह्मास्मि - बृहदारण्यकोपनिषद् सर्वं खल्विदं ब्रह्म - छान्दोग्योपनिषद् चरैवेति चरैवेति - ऐतरेय ब्राह्मण तत्त्वमसि - छान्दोग्योपनिषद् ब्रह्मवेद ब्रह्मैव भवति - मुण्डकोपनिषद् सत्यमेव जयते - मुण्डकोपनिषद् द्वा सुपर्णा सयुजा - मुण्डकोपनिषद् अयमात्मा ब्रह्म - माण्डूक्योपनिषद् चत्वारि शृङ्गा त्रयोस्य पादा - ऋक् 4.58.3 सत्यं ज्ञानमनन्तं ब्रह्म - तैत्तिरीयोपनिषद् ओम् पूर्णमदः पूर्णमिदं - बृहदारण्यकोपनिषद् जन्माद्यस्य यतः - ब्रह्मसूत्र न वित्तेन तर्पणीयो मनुष्यः - कठोपनिषद् उत्तिष्ठ जाग्रत प्राप्य वरान्निबोधत - कठोपनिषद् श्रेयश्च प्रेयश्च मनुष्यमेतः - कठोपनिषद् न तत्र चक्षुर्गच्छति - केनोपनिषद्