प्रसिद्ध वेदवाक्य
प्रसिद्ध वेदवाक्य
- प्रज्ञानं ब्रह्म - ऐतरेयोपनिषद्
- अहं ब्रह्मास्मि - बृहदारण्यकोपनिषद्
- सर्वं खल्विदं ब्रह्म - छान्दोग्योपनिषद्
- चरैवेति चरैवेति - ऐतरेय ब्राह्मण
- तत्त्वमसि - छान्दोग्योपनिषद्
- ब्रह्मवेद ब्रह्मैव भवति - मुण्डकोपनिषद्
- सत्यमेव जयते - मुण्डकोपनिषद्
- द्वा सुपर्णा सयुजा - मुण्डकोपनिषद्
- अयमात्मा ब्रह्म - माण्डूक्योपनिषद्
- चत्वारि शृङ्गा त्रयोस्य पादा - ऋक् 4.58.3
- सत्यं ज्ञानमनन्तं ब्रह्म - तैत्तिरीयोपनिषद्
- ओम् पूर्णमदः पूर्णमिदं - बृहदारण्यकोपनिषद्
- जन्माद्यस्य यतः - ब्रह्मसूत्र
- न वित्तेन तर्पणीयो मनुष्यः - कठोपनिषद्
- उत्तिष्ठ जाग्रत प्राप्य वरान्निबोधत - कठोपनिषद्
- श्रेयश्च प्रेयश्च मनुष्यमेतः - कठोपनिषद्
- न तत्र चक्षुर्गच्छति - केनोपनिषद्
Comments
Post a Comment