प्रसिद्ध वेदवाक्य

प्रसिद्ध वेदवाक्य


  • प्रज्ञानं ब्रह्म    -    ऐतरेयोपनिषद्
  • अहं ब्रह्मास्मि - बृहदारण्यकोपनिषद्
  • सर्वं खल्विदं ब्रह्म - छान्दोग्योपनिषद्
  • चरैवेति चरैवेति - ऐतरेय ब्राह्मण
  • तत्त्वमसि - छान्दोग्योपनिषद्
  • ब्रह्मवेद ब्रह्मैव भवति - मुण्डकोपनिषद्
  • सत्यमेव जयते - मुण्डकोपनिषद्
  • द्वा सुपर्णा सयुजा - मुण्डकोपनिषद् 
  • अयमात्मा ब्रह्म - माण्डूक्योपनिषद्
  • चत्वारि शृङ्गा त्रयोस्य पादा - ऋक् 4.58.3
  • सत्यं ज्ञानमनन्तं ब्रह्म - तैत्तिरीयोपनिषद्
  • ओम् पूर्णमदः पूर्णमिदं - बृहदारण्यकोपनिषद्
  • जन्माद्यस्य यतः - ब्रह्मसूत्र
  • न वित्तेन तर्पणीयो मनुष्यः - कठोपनिषद्
  • उत्तिष्ठ जाग्रत प्राप्य वरान्निबोधत - कठोपनिषद्
  • श्रेयश्च प्रेयश्च मनुष्यमेतः - कठोपनिषद्
  • न तत्र चक्षुर्गच्छति - केनोपनिषद् 

Comments

Popular posts from this blog

ऋग्वेद में प्रमुख संवाद सूक्त

वेद - ऋषि - उपवेद - ऋत्विक

वेद पाठ विकृतियाँ